21 days challenge/ transform yourself / खुद को बदलो
आज का blog उन लोगों के लिए है जो अपने आपको बदलने चहते है या...
आज का blog उन लोगों के लिए है जो अपने आपको बदलने चहते है या...
एक देश को बर्बाद करने के लिए हमेशा हथियारों की जरूरत नहीं होती। कभी-कभी, बिना...
किसी अलग मिट्टी के ही बने हैं जिस देश के लिए यह कहा जाता था...
अध्याय 2 श्लोक 4 , 5, 6 दुर्जनस्य च सर्पस्य वरं सर्पो न दुर्जनः। सर्पों...
अध्याय दुसरा श्लोक 7 , 8 मनसा चिन्तितं कार्यं वाचा नैव प्रकाशयेत् । मन्त्रेण रक्षयेद्...
दुसरा अध्याय श्लोक 5 , 6 परोक्षे कार्यहन्तारं प्रत्यक्षे प्रियवादिनम्। वर्जयेत्तादृशं मित्रं विषकुम्भं पयोमुखम् ।।...
परोक्षे कार्यहन्तारं प्रत्यक्षे प्रियवादिनम्। वर्जयेत्तादृशं मित्रं विषकुम्भं पयोमुखम् ।। जो पीठ पीछे कार्य को बिगाड़े...
यस्य पुत्रो वशीभूतो भार्या छन्दाऽनुगामिनी। विभवे यश्च सन्तुष्टस्तस्य स्वर्ग इहैव हि।। जिसका बेटा वश में...
यस्य पुत्रो वशीभूतो भार्या छन्दाऽनुगामिनी। विभवे यश्च सन्तुष्टस्तस्य स्वर्ग इहैव हि।। जिसका बेटा वश में...
विषादप्यमृतं ग्राह्यममेधयादपि काञ्चनम्। नीचादप्युत्तमा विद्या स्त्रीरत्नं दुष्कुलादपि ।। विष में भी यदि अमृत हो तो...
आतुरे व्यसने प्राप्ते दुर्भिक्षे शत्रु-संकटे । राजद्वारे श्मशाने च यस्तिष्ठति स बान्धवः ।। किसी रोग...
लाकयात्रा भय लज्जा दाक्षिण्य त्यागशीलता।पञ्च यत्र न विद्यन्ते न कुर्यात् तत्र संस्थितिम् ।। जहां लोकयात्रा...
यस्मिन् देशे न सम्मानो न वृत्तिर्न च बान्धवाः । न च विद्याऽऽगमः कश्चित् तं देशं...
आपदर्थे धनं रक्षेद् दारान् रक्षेद्धनैरपि। आत्मानं सततं रक्षेद् दारैरपि धनैरपि ।। किसी कष्ट अथवा आपत्तिकाल...
दुष्टा भार्या शठं मित्रं भृत्यश्चोत्तरदायकः । ससर्पे च गृहे वासो मृत्युरेव न संशयः ।। दुष्ट...
मूर्खशिष्योपदेशेन दुष्टस्त्रीभरणेन च। दुःखितैः सम्प्रयोगेण पण्डितोऽप्यवसीदति ।। मूर्ख शिष्य को उपदेश देने, दुष्ट-व्यभिचारिणी स्त्री का...
In the world of finance and wealth management, there’s a myriad of strategies, tips, and...